Vijnasu

Aug 25, 20211 min

ब्रह्मतेजो बलं

"विविधा ध्यायतेति विध्या"

निगमविध्या विभागाः (18)

4 वेदाः = ऋग्यजुः सामाथर्वणः श्रुतयः ।

4 उपवेदाः = आयुर्वेद धनुर्वेद गान्धर्ववेद अर्थवेदाः ।

6 वेदाङ्गानि = शिक्षा छन्दो व्याकरण निरुक्त ज्योतिः कल्पाः ।

4 उत्तरङ्गानि = इतिहास पुराणा न्याय मीमांसा योगाः ।

आगमविध्या विभागाः (120)

18 संहिताः इतिहासादयो नानाप्रकीर्णविषया ।

14 सिद्धान्ताः रसायनादयो वैज्ञानिकविध्याः

6 कल्पाः आम्नायाः उ.पू.द.प.वा.अ

10 यामलानि वृष्टिविज्ञानादिनैमित्तिक विज्ञानानि ।

8 डामराः अभिचाराः सनिवर्तनाः

64 तन्त्राणि - मणि मन्त्र ओषधयः

आत्मबल प्रदर्शिनी तालिका (64)

I. मानसबलानि षोडश (16)

मनःसंयमाद् योगबल सिद्धयोऽष्टौ

1. अणिमा

2. महिमा

3. गरिमा

4. लघिमा

5. प्राप्तिः

6. प्राकाम्यम्

7. ईशित्वम्

8. वशित्वम्

इन्द्रियसंयमाद् दिव्यदृष्टिसिद्धयोऽष्टौ

9. अतीत अनागत ज्ञान जन्मान्तर ज्ञानम्

10. दूरपरोक्ष ज्ञानम्

11. सर्वभूतरुत ज्ञानम्

12. मनो विज्ञानम्

13. भूगर्भ ज्ञानम्

14. भुवन ज्ञानम्

15. ओषधि प्रभाव ज्ञानम्

16. ताराज्योतिः प्रभाव ज्ञानम्

II. धीन्द्रियबलानि षोडश (16)

हृदयसंयमात् तपोबलसिद्धयोऽष्टौ

1. देव साक्षात्कारः छायापुरुष सिद्धिः

2. वलगा (कृत्याभिधाना)

3. आत्मोत्क्रम साक्षात्कारः

4. मृतपुरुष साक्षात्कारः

5. विश्वरूप दर्शनम् (विराट् रूप दर्शनम्)

6. माया व्यामोहनम्

7. उपश्रुति विध्या

8. संस्कारोपधानी

प्राणसंयमाद्-देवबल सिद्धयोऽष्टौ

9. कायव्यूहः

10. परकाय प्रवेशः

11. प्राणहारिणी

12. मृतसंजीवनी दैवी शक्तिः

13. स्थाणु संजीवनी

14. छाया निग्रहणी

15. आकृति परिवर्तिनी

16. लिंग परिवर्तिनी

III. याज्ञिकानि कर्मेन्द्रिय बलानि षोडश (16)

नैगमीय मन्त्रबलसिद्धयोऽष्टौ

1. सर्पाकर्षिणी

2. अग्निजलस्तम्भिनी

3. अक्षयकरणी

4. निग्रहानुग्रहणी

5. पुत्रसंजननी पुत्रेष्टिः

6. प्रावृषेण्या जलवर्षिणी

7. आपोनप्त्रीयम्

8. मधुविध्या

आगमीय मन्त्रबलसिद्धयोऽष्टौ

9. मारणम्

10. मोहनम्

11. उच्चाटनम्

12. वशीकरणम्

13. विद्वेषणम्

14. स्तम्भनम्

15. आकर्षणम्

16. संरक्षणम्

IV. भूतबलानि षोडश (16)

महौषधि बल सिद्धयोऽष्टौ

1. मृतसंजीविनी गुटिका

2. संजीवनकरणी

3. विशल्यकरणी

4. सावर्ण्यकरणी

5. संधानकरणी

6. अरिष्टभैषज्या

7. डिम्भप्रसविनी

8. बलातिबले

यन्त्रबल सिद्धयोऽष्टौ

9. दिव्यविमानं त्रिचक्रं रथाकारम्

10. पुष्पकविमानं हंसरयो बर्द्धिष्णुः

11. सोमविमानं नगराकारम्

12. सूतविमानं नौकाकारम्

13. हर्य्यश्वविमानं हययुग्माकारम्

14. प्लवविमानं पक्ष्याकारम्

15. अमृतगवी विश्वरूपा

16. शिलासंतरणी संतरणशिला

- संग्रह

हेमन्त कुमार जि.

B.E., MTech., (MSc. Phy)

    350
    0